Declension table of ?kriyāpaddhati

Deva

FeminineSingularDualPlural
Nominativekriyāpaddhatiḥ kriyāpaddhatī kriyāpaddhatayaḥ
Vocativekriyāpaddhate kriyāpaddhatī kriyāpaddhatayaḥ
Accusativekriyāpaddhatim kriyāpaddhatī kriyāpaddhatīḥ
Instrumentalkriyāpaddhatyā kriyāpaddhatibhyām kriyāpaddhatibhiḥ
Dativekriyāpaddhatyai kriyāpaddhataye kriyāpaddhatibhyām kriyāpaddhatibhyaḥ
Ablativekriyāpaddhatyāḥ kriyāpaddhateḥ kriyāpaddhatibhyām kriyāpaddhatibhyaḥ
Genitivekriyāpaddhatyāḥ kriyāpaddhateḥ kriyāpaddhatyoḥ kriyāpaddhatīnām
Locativekriyāpaddhatyām kriyāpaddhatau kriyāpaddhatyoḥ kriyāpaddhatiṣu

Compound kriyāpaddhati -

Adverb -kriyāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria