Declension table of ?kriyānvita

Deva

NeuterSingularDualPlural
Nominativekriyānvitam kriyānvite kriyānvitāni
Vocativekriyānvita kriyānvite kriyānvitāni
Accusativekriyānvitam kriyānvite kriyānvitāni
Instrumentalkriyānvitena kriyānvitābhyām kriyānvitaiḥ
Dativekriyānvitāya kriyānvitābhyām kriyānvitebhyaḥ
Ablativekriyānvitāt kriyānvitābhyām kriyānvitebhyaḥ
Genitivekriyānvitasya kriyānvitayoḥ kriyānvitānām
Locativekriyānvite kriyānvitayoḥ kriyānviteṣu

Compound kriyānvita -

Adverb -kriyānvitam -kriyānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria