Declension table of ?kriyānibandha

Deva

MasculineSingularDualPlural
Nominativekriyānibandhaḥ kriyānibandhau kriyānibandhāḥ
Vocativekriyānibandha kriyānibandhau kriyānibandhāḥ
Accusativekriyānibandham kriyānibandhau kriyānibandhān
Instrumentalkriyānibandhena kriyānibandhābhyām kriyānibandhaiḥ kriyānibandhebhiḥ
Dativekriyānibandhāya kriyānibandhābhyām kriyānibandhebhyaḥ
Ablativekriyānibandhāt kriyānibandhābhyām kriyānibandhebhyaḥ
Genitivekriyānibandhasya kriyānibandhayoḥ kriyānibandhānām
Locativekriyānibandhe kriyānibandhayoḥ kriyānibandheṣu

Compound kriyānibandha -

Adverb -kriyānibandham -kriyānibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria