Declension table of ?kriyāmbudhi

Deva

MasculineSingularDualPlural
Nominativekriyāmbudhiḥ kriyāmbudhī kriyāmbudhayaḥ
Vocativekriyāmbudhe kriyāmbudhī kriyāmbudhayaḥ
Accusativekriyāmbudhim kriyāmbudhī kriyāmbudhīn
Instrumentalkriyāmbudhinā kriyāmbudhibhyām kriyāmbudhibhiḥ
Dativekriyāmbudhaye kriyāmbudhibhyām kriyāmbudhibhyaḥ
Ablativekriyāmbudheḥ kriyāmbudhibhyām kriyāmbudhibhyaḥ
Genitivekriyāmbudheḥ kriyāmbudhyoḥ kriyāmbudhīnām
Locativekriyāmbudhau kriyāmbudhyoḥ kriyāmbudhiṣu

Compound kriyāmbudhi -

Adverb -kriyāmbudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria