Declension table of ?kriyālāghava

Deva

NeuterSingularDualPlural
Nominativekriyālāghavam kriyālāghave kriyālāghavāni
Vocativekriyālāghava kriyālāghave kriyālāghavāni
Accusativekriyālāghavam kriyālāghave kriyālāghavāni
Instrumentalkriyālāghavena kriyālāghavābhyām kriyālāghavaiḥ
Dativekriyālāghavāya kriyālāghavābhyām kriyālāghavebhyaḥ
Ablativekriyālāghavāt kriyālāghavābhyām kriyālāghavebhyaḥ
Genitivekriyālāghavasya kriyālāghavayoḥ kriyālāghavānām
Locativekriyālāghave kriyālāghavayoḥ kriyālāghaveṣu

Compound kriyālāghava -

Adverb -kriyālāghavam -kriyālāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria