Declension table of ?kriyābhyupagama

Deva

MasculineSingularDualPlural
Nominativekriyābhyupagamaḥ kriyābhyupagamau kriyābhyupagamāḥ
Vocativekriyābhyupagama kriyābhyupagamau kriyābhyupagamāḥ
Accusativekriyābhyupagamam kriyābhyupagamau kriyābhyupagamān
Instrumentalkriyābhyupagameṇa kriyābhyupagamābhyām kriyābhyupagamaiḥ kriyābhyupagamebhiḥ
Dativekriyābhyupagamāya kriyābhyupagamābhyām kriyābhyupagamebhyaḥ
Ablativekriyābhyupagamāt kriyābhyupagamābhyām kriyābhyupagamebhyaḥ
Genitivekriyābhyupagamasya kriyābhyupagamayoḥ kriyābhyupagamāṇām
Locativekriyābhyupagame kriyābhyupagamayoḥ kriyābhyupagameṣu

Compound kriyābhyupagama -

Adverb -kriyābhyupagamam -kriyābhyupagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria