Declension table of ?krivirdatī

Deva

FeminineSingularDualPlural
Nominativekrivirdatī krivirdatyau krivirdatyaḥ
Vocativekrivirdati krivirdatyau krivirdatyaḥ
Accusativekrivirdatīm krivirdatyau krivirdatīḥ
Instrumentalkrivirdatyā krivirdatībhyām krivirdatībhiḥ
Dativekrivirdatyai krivirdatībhyām krivirdatībhyaḥ
Ablativekrivirdatyāḥ krivirdatībhyām krivirdatībhyaḥ
Genitivekrivirdatyāḥ krivirdatyoḥ krivirdatīnām
Locativekrivirdatyām krivirdatyoḥ krivirdatīṣu

Compound krivirdati - krivirdatī -

Adverb -krivirdati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria