Declension table of ?krītānuśaya

Deva

MasculineSingularDualPlural
Nominativekrītānuśayaḥ krītānuśayau krītānuśayāḥ
Vocativekrītānuśaya krītānuśayau krītānuśayāḥ
Accusativekrītānuśayam krītānuśayau krītānuśayān
Instrumentalkrītānuśayena krītānuśayābhyām krītānuśayaiḥ krītānuśayebhiḥ
Dativekrītānuśayāya krītānuśayābhyām krītānuśayebhyaḥ
Ablativekrītānuśayāt krītānuśayābhyām krītānuśayebhyaḥ
Genitivekrītānuśayasya krītānuśayayoḥ krītānuśayānām
Locativekrītānuśaye krītānuśayayoḥ krītānuśayeṣu

Compound krītānuśaya -

Adverb -krītānuśayam -krītānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria