Declension table of ?krīḍanīyakasannibha

Deva

NeuterSingularDualPlural
Nominativekrīḍanīyakasannibham krīḍanīyakasannibhe krīḍanīyakasannibhāni
Vocativekrīḍanīyakasannibha krīḍanīyakasannibhe krīḍanīyakasannibhāni
Accusativekrīḍanīyakasannibham krīḍanīyakasannibhe krīḍanīyakasannibhāni
Instrumentalkrīḍanīyakasannibhena krīḍanīyakasannibhābhyām krīḍanīyakasannibhaiḥ
Dativekrīḍanīyakasannibhāya krīḍanīyakasannibhābhyām krīḍanīyakasannibhebhyaḥ
Ablativekrīḍanīyakasannibhāt krīḍanīyakasannibhābhyām krīḍanīyakasannibhebhyaḥ
Genitivekrīḍanīyakasannibhasya krīḍanīyakasannibhayoḥ krīḍanīyakasannibhānām
Locativekrīḍanīyakasannibhe krīḍanīyakasannibhayoḥ krīḍanīyakasannibheṣu

Compound krīḍanīyakasannibha -

Adverb -krīḍanīyakasannibham -krīḍanīyakasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria