Declension table of ?krīḍanīyakasannibha

Deva

MasculineSingularDualPlural
Nominativekrīḍanīyakasannibhaḥ krīḍanīyakasannibhau krīḍanīyakasannibhāḥ
Vocativekrīḍanīyakasannibha krīḍanīyakasannibhau krīḍanīyakasannibhāḥ
Accusativekrīḍanīyakasannibham krīḍanīyakasannibhau krīḍanīyakasannibhān
Instrumentalkrīḍanīyakasannibhena krīḍanīyakasannibhābhyām krīḍanīyakasannibhaiḥ krīḍanīyakasannibhebhiḥ
Dativekrīḍanīyakasannibhāya krīḍanīyakasannibhābhyām krīḍanīyakasannibhebhyaḥ
Ablativekrīḍanīyakasannibhāt krīḍanīyakasannibhābhyām krīḍanīyakasannibhebhyaḥ
Genitivekrīḍanīyakasannibhasya krīḍanīyakasannibhayoḥ krīḍanīyakasannibhānām
Locativekrīḍanīyakasannibhe krīḍanīyakasannibhayoḥ krīḍanīyakasannibheṣu

Compound krīḍanīyakasannibha -

Adverb -krīḍanīyakasannibham -krīḍanīyakasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria