Declension table of ?krīḍanīyaka

Deva

MasculineSingularDualPlural
Nominativekrīḍanīyakaḥ krīḍanīyakau krīḍanīyakāḥ
Vocativekrīḍanīyaka krīḍanīyakau krīḍanīyakāḥ
Accusativekrīḍanīyakam krīḍanīyakau krīḍanīyakān
Instrumentalkrīḍanīyakena krīḍanīyakābhyām krīḍanīyakaiḥ krīḍanīyakebhiḥ
Dativekrīḍanīyakāya krīḍanīyakābhyām krīḍanīyakebhyaḥ
Ablativekrīḍanīyakāt krīḍanīyakābhyām krīḍanīyakebhyaḥ
Genitivekrīḍanīyakasya krīḍanīyakayoḥ krīḍanīyakānām
Locativekrīḍanīyake krīḍanīyakayoḥ krīḍanīyakeṣu

Compound krīḍanīyaka -

Adverb -krīḍanīyakam -krīḍanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria