Declension table of krīḍanakatā

Deva

FeminineSingularDualPlural
Nominativekrīḍanakatā krīḍanakate krīḍanakatāḥ
Vocativekrīḍanakate krīḍanakate krīḍanakatāḥ
Accusativekrīḍanakatām krīḍanakate krīḍanakatāḥ
Instrumentalkrīḍanakatayā krīḍanakatābhyām krīḍanakatābhiḥ
Dativekrīḍanakatāyai krīḍanakatābhyām krīḍanakatābhyaḥ
Ablativekrīḍanakatāyāḥ krīḍanakatābhyām krīḍanakatābhyaḥ
Genitivekrīḍanakatāyāḥ krīḍanakatayoḥ krīḍanakatānām
Locativekrīḍanakatāyām krīḍanakatayoḥ krīḍanakatāsu

Adverb -krīḍanakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria