Declension table of ?krīḍaka

Deva

MasculineSingularDualPlural
Nominativekrīḍakaḥ krīḍakau krīḍakāḥ
Vocativekrīḍaka krīḍakau krīḍakāḥ
Accusativekrīḍakam krīḍakau krīḍakān
Instrumentalkrīḍakena krīḍakābhyām krīḍakaiḥ krīḍakebhiḥ
Dativekrīḍakāya krīḍakābhyām krīḍakebhyaḥ
Ablativekrīḍakāt krīḍakābhyām krīḍakebhyaḥ
Genitivekrīḍakasya krīḍakayoḥ krīḍakānām
Locativekrīḍake krīḍakayoḥ krīḍakeṣu

Compound krīḍaka -

Adverb -krīḍakam -krīḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria