Declension table of ?krīḍāvāpī

Deva

FeminineSingularDualPlural
Nominativekrīḍāvāpī krīḍāvāpyau krīḍāvāpyaḥ
Vocativekrīḍāvāpi krīḍāvāpyau krīḍāvāpyaḥ
Accusativekrīḍāvāpīm krīḍāvāpyau krīḍāvāpīḥ
Instrumentalkrīḍāvāpyā krīḍāvāpībhyām krīḍāvāpībhiḥ
Dativekrīḍāvāpyai krīḍāvāpībhyām krīḍāvāpībhyaḥ
Ablativekrīḍāvāpyāḥ krīḍāvāpībhyām krīḍāvāpībhyaḥ
Genitivekrīḍāvāpyāḥ krīḍāvāpyoḥ krīḍāvāpīnām
Locativekrīḍāvāpyām krīḍāvāpyoḥ krīḍāvāpīṣu

Compound krīḍāvāpi - krīḍāvāpī -

Adverb -krīḍāvāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria