Declension table of ?krīḍāratha

Deva

MasculineSingularDualPlural
Nominativekrīḍārathaḥ krīḍārathau krīḍārathāḥ
Vocativekrīḍāratha krīḍārathau krīḍārathāḥ
Accusativekrīḍāratham krīḍārathau krīḍārathān
Instrumentalkrīḍārathena krīḍārathābhyām krīḍārathaiḥ krīḍārathebhiḥ
Dativekrīḍārathāya krīḍārathābhyām krīḍārathebhyaḥ
Ablativekrīḍārathāt krīḍārathābhyām krīḍārathebhyaḥ
Genitivekrīḍārathasya krīḍārathayoḥ krīḍārathānām
Locativekrīḍārathe krīḍārathayoḥ krīḍāratheṣu

Compound krīḍāratha -

Adverb -krīḍāratham -krīḍārathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria