Declension table of ?krīḍārasa

Deva

MasculineSingularDualPlural
Nominativekrīḍārasaḥ krīḍārasau krīḍārasāḥ
Vocativekrīḍārasa krīḍārasau krīḍārasāḥ
Accusativekrīḍārasam krīḍārasau krīḍārasān
Instrumentalkrīḍārasena krīḍārasābhyām krīḍārasaiḥ krīḍārasebhiḥ
Dativekrīḍārasāya krīḍārasābhyām krīḍārasebhyaḥ
Ablativekrīḍārasāt krīḍārasābhyām krīḍārasebhyaḥ
Genitivekrīḍārasasya krīḍārasayoḥ krīḍārasānām
Locativekrīḍārase krīḍārasayoḥ krīḍāraseṣu

Compound krīḍārasa -

Adverb -krīḍārasam -krīḍārasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria