Declension table of ?krīḍāmarkaṭapota

Deva

MasculineSingularDualPlural
Nominativekrīḍāmarkaṭapotaḥ krīḍāmarkaṭapotau krīḍāmarkaṭapotāḥ
Vocativekrīḍāmarkaṭapota krīḍāmarkaṭapotau krīḍāmarkaṭapotāḥ
Accusativekrīḍāmarkaṭapotam krīḍāmarkaṭapotau krīḍāmarkaṭapotān
Instrumentalkrīḍāmarkaṭapotena krīḍāmarkaṭapotābhyām krīḍāmarkaṭapotaiḥ krīḍāmarkaṭapotebhiḥ
Dativekrīḍāmarkaṭapotāya krīḍāmarkaṭapotābhyām krīḍāmarkaṭapotebhyaḥ
Ablativekrīḍāmarkaṭapotāt krīḍāmarkaṭapotābhyām krīḍāmarkaṭapotebhyaḥ
Genitivekrīḍāmarkaṭapotasya krīḍāmarkaṭapotayoḥ krīḍāmarkaṭapotānām
Locativekrīḍāmarkaṭapote krīḍāmarkaṭapotayoḥ krīḍāmarkaṭapoteṣu

Compound krīḍāmarkaṭapota -

Adverb -krīḍāmarkaṭapotam -krīḍāmarkaṭapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria