Declension table of ?krīḍāmṛga

Deva

MasculineSingularDualPlural
Nominativekrīḍāmṛgaḥ krīḍāmṛgau krīḍāmṛgāḥ
Vocativekrīḍāmṛga krīḍāmṛgau krīḍāmṛgāḥ
Accusativekrīḍāmṛgam krīḍāmṛgau krīḍāmṛgān
Instrumentalkrīḍāmṛgeṇa krīḍāmṛgābhyām krīḍāmṛgaiḥ krīḍāmṛgebhiḥ
Dativekrīḍāmṛgāya krīḍāmṛgābhyām krīḍāmṛgebhyaḥ
Ablativekrīḍāmṛgāt krīḍāmṛgābhyām krīḍāmṛgebhyaḥ
Genitivekrīḍāmṛgasya krīḍāmṛgayoḥ krīḍāmṛgāṇām
Locativekrīḍāmṛge krīḍāmṛgayoḥ krīḍāmṛgeṣu

Compound krīḍāmṛga -

Adverb -krīḍāmṛgam -krīḍāmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria