Declension table of ?krīḍāgṛha

Deva

MasculineSingularDualPlural
Nominativekrīḍāgṛhaḥ krīḍāgṛhau krīḍāgṛhāḥ
Vocativekrīḍāgṛha krīḍāgṛhau krīḍāgṛhāḥ
Accusativekrīḍāgṛham krīḍāgṛhau krīḍāgṛhān
Instrumentalkrīḍāgṛheṇa krīḍāgṛhābhyām krīḍāgṛhaiḥ krīḍāgṛhebhiḥ
Dativekrīḍāgṛhāya krīḍāgṛhābhyām krīḍāgṛhebhyaḥ
Ablativekrīḍāgṛhāt krīḍāgṛhābhyām krīḍāgṛhebhyaḥ
Genitivekrīḍāgṛhasya krīḍāgṛhayoḥ krīḍāgṛhāṇām
Locativekrīḍāgṛhe krīḍāgṛhayoḥ krīḍāgṛheṣu

Compound krīḍāgṛha -

Adverb -krīḍāgṛham -krīḍāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria