Declension table of ?kraśitā

Deva

FeminineSingularDualPlural
Nominativekraśitā kraśite kraśitāḥ
Vocativekraśite kraśite kraśitāḥ
Accusativekraśitām kraśite kraśitāḥ
Instrumentalkraśitayā kraśitābhyām kraśitābhiḥ
Dativekraśitāyai kraśitābhyām kraśitābhyaḥ
Ablativekraśitāyāḥ kraśitābhyām kraśitābhyaḥ
Genitivekraśitāyāḥ kraśitayoḥ kraśitānām
Locativekraśitāyām kraśitayoḥ kraśitāsu

Adverb -kraśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria