Declension table of ?kraśiman

Deva

MasculineSingularDualPlural
Nominativekraśimā kraśimānau kraśimānaḥ
Vocativekraśiman kraśimānau kraśimānaḥ
Accusativekraśimānam kraśimānau kraśimnaḥ
Instrumentalkraśimnā kraśimabhyām kraśimabhiḥ
Dativekraśimne kraśimabhyām kraśimabhyaḥ
Ablativekraśimnaḥ kraśimabhyām kraśimabhyaḥ
Genitivekraśimnaḥ kraśimnoḥ kraśimnām
Locativekraśimni kraśimani kraśimnoḥ kraśimasu

Compound kraśima -

Adverb -kraśimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria