Declension table of ?kraśiṣṭhā

Deva

FeminineSingularDualPlural
Nominativekraśiṣṭhā kraśiṣṭhe kraśiṣṭhāḥ
Vocativekraśiṣṭhe kraśiṣṭhe kraśiṣṭhāḥ
Accusativekraśiṣṭhām kraśiṣṭhe kraśiṣṭhāḥ
Instrumentalkraśiṣṭhayā kraśiṣṭhābhyām kraśiṣṭhābhiḥ
Dativekraśiṣṭhāyai kraśiṣṭhābhyām kraśiṣṭhābhyaḥ
Ablativekraśiṣṭhāyāḥ kraśiṣṭhābhyām kraśiṣṭhābhyaḥ
Genitivekraśiṣṭhāyāḥ kraśiṣṭhayoḥ kraśiṣṭhānām
Locativekraśiṣṭhāyām kraśiṣṭhayoḥ kraśiṣṭhāsu

Adverb -kraśiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria