Declension table of ?kraśiṣṭha

Deva

NeuterSingularDualPlural
Nominativekraśiṣṭham kraśiṣṭhe kraśiṣṭhāni
Vocativekraśiṣṭha kraśiṣṭhe kraśiṣṭhāni
Accusativekraśiṣṭham kraśiṣṭhe kraśiṣṭhāni
Instrumentalkraśiṣṭhena kraśiṣṭhābhyām kraśiṣṭhaiḥ
Dativekraśiṣṭhāya kraśiṣṭhābhyām kraśiṣṭhebhyaḥ
Ablativekraśiṣṭhāt kraśiṣṭhābhyām kraśiṣṭhebhyaḥ
Genitivekraśiṣṭhasya kraśiṣṭhayoḥ kraśiṣṭhānām
Locativekraśiṣṭhe kraśiṣṭhayoḥ kraśiṣṭheṣu

Compound kraśiṣṭha -

Adverb -kraśiṣṭham -kraśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria