Declension table of ?krayavikrayinī

Deva

FeminineSingularDualPlural
Nominativekrayavikrayinī krayavikrayinyau krayavikrayinyaḥ
Vocativekrayavikrayini krayavikrayinyau krayavikrayinyaḥ
Accusativekrayavikrayinīm krayavikrayinyau krayavikrayinīḥ
Instrumentalkrayavikrayinyā krayavikrayinībhyām krayavikrayinībhiḥ
Dativekrayavikrayinyai krayavikrayinībhyām krayavikrayinībhyaḥ
Ablativekrayavikrayinyāḥ krayavikrayinībhyām krayavikrayinībhyaḥ
Genitivekrayavikrayinyāḥ krayavikrayinyoḥ krayavikrayinīnām
Locativekrayavikrayinyām krayavikrayinyoḥ krayavikrayinīṣu

Compound krayavikrayini - krayavikrayinī -

Adverb -krayavikrayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria