Declension table of ?krayavikrayin

Deva

NeuterSingularDualPlural
Nominativekrayavikrayi krayavikrayiṇī krayavikrayīṇi
Vocativekrayavikrayin krayavikrayi krayavikrayiṇī krayavikrayīṇi
Accusativekrayavikrayi krayavikrayiṇī krayavikrayīṇi
Instrumentalkrayavikrayiṇā krayavikrayibhyām krayavikrayibhiḥ
Dativekrayavikrayiṇe krayavikrayibhyām krayavikrayibhyaḥ
Ablativekrayavikrayiṇaḥ krayavikrayibhyām krayavikrayibhyaḥ
Genitivekrayavikrayiṇaḥ krayavikrayiṇoḥ krayavikrayiṇām
Locativekrayavikrayiṇi krayavikrayiṇoḥ krayavikrayiṣu

Compound krayavikrayi -

Adverb -krayavikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria