Declension table of ?krayavikrayānuśaya

Deva

MasculineSingularDualPlural
Nominativekrayavikrayānuśayaḥ krayavikrayānuśayau krayavikrayānuśayāḥ
Vocativekrayavikrayānuśaya krayavikrayānuśayau krayavikrayānuśayāḥ
Accusativekrayavikrayānuśayam krayavikrayānuśayau krayavikrayānuśayān
Instrumentalkrayavikrayānuśayena krayavikrayānuśayābhyām krayavikrayānuśayaiḥ krayavikrayānuśayebhiḥ
Dativekrayavikrayānuśayāya krayavikrayānuśayābhyām krayavikrayānuśayebhyaḥ
Ablativekrayavikrayānuśayāt krayavikrayānuśayābhyām krayavikrayānuśayebhyaḥ
Genitivekrayavikrayānuśayasya krayavikrayānuśayayoḥ krayavikrayānuśayānām
Locativekrayavikrayānuśaye krayavikrayānuśayayoḥ krayavikrayānuśayeṣu

Compound krayavikrayānuśaya -

Adverb -krayavikrayānuśayam -krayavikrayānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria