Declension table of ?krayāroha

Deva

MasculineSingularDualPlural
Nominativekrayārohaḥ krayārohau krayārohāḥ
Vocativekrayāroha krayārohau krayārohāḥ
Accusativekrayāroham krayārohau krayārohān
Instrumentalkrayāroheṇa krayārohābhyām krayārohaiḥ krayārohebhiḥ
Dativekrayārohāya krayārohābhyām krayārohebhyaḥ
Ablativekrayārohāt krayārohābhyām krayārohebhyaḥ
Genitivekrayārohasya krayārohayoḥ krayārohāṇām
Locativekrayārohe krayārohayoḥ krayāroheṣu

Compound krayāroha -

Adverb -krayāroham -krayārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria