Declension table of ?krayaṇīyā

Deva

FeminineSingularDualPlural
Nominativekrayaṇīyā krayaṇīye krayaṇīyāḥ
Vocativekrayaṇīye krayaṇīye krayaṇīyāḥ
Accusativekrayaṇīyām krayaṇīye krayaṇīyāḥ
Instrumentalkrayaṇīyayā krayaṇīyābhyām krayaṇīyābhiḥ
Dativekrayaṇīyāyai krayaṇīyābhyām krayaṇīyābhyaḥ
Ablativekrayaṇīyāyāḥ krayaṇīyābhyām krayaṇīyābhyaḥ
Genitivekrayaṇīyāyāḥ krayaṇīyayoḥ krayaṇīyānām
Locativekrayaṇīyāyām krayaṇīyayoḥ krayaṇīyāsu

Adverb -krayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria