Declension table of ?kravyavāhanā

Deva

FeminineSingularDualPlural
Nominativekravyavāhanā kravyavāhane kravyavāhanāḥ
Vocativekravyavāhane kravyavāhane kravyavāhanāḥ
Accusativekravyavāhanām kravyavāhane kravyavāhanāḥ
Instrumentalkravyavāhanayā kravyavāhanābhyām kravyavāhanābhiḥ
Dativekravyavāhanāyai kravyavāhanābhyām kravyavāhanābhyaḥ
Ablativekravyavāhanāyāḥ kravyavāhanābhyām kravyavāhanābhyaḥ
Genitivekravyavāhanāyāḥ kravyavāhanayoḥ kravyavāhanānām
Locativekravyavāhanāyām kravyavāhanayoḥ kravyavāhanāsu

Adverb -kravyavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria