Declension table of ?kravyaghātana

Deva

MasculineSingularDualPlural
Nominativekravyaghātanaḥ kravyaghātanau kravyaghātanāḥ
Vocativekravyaghātana kravyaghātanau kravyaghātanāḥ
Accusativekravyaghātanam kravyaghātanau kravyaghātanān
Instrumentalkravyaghātanena kravyaghātanābhyām kravyaghātanaiḥ kravyaghātanebhiḥ
Dativekravyaghātanāya kravyaghātanābhyām kravyaghātanebhyaḥ
Ablativekravyaghātanāt kravyaghātanābhyām kravyaghātanebhyaḥ
Genitivekravyaghātanasya kravyaghātanayoḥ kravyaghātanānām
Locativekravyaghātane kravyaghātanayoḥ kravyaghātaneṣu

Compound kravyaghātana -

Adverb -kravyaghātanam -kravyaghātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria