Declension table of ?kravyabhojanā

Deva

FeminineSingularDualPlural
Nominativekravyabhojanā kravyabhojane kravyabhojanāḥ
Vocativekravyabhojane kravyabhojane kravyabhojanāḥ
Accusativekravyabhojanām kravyabhojane kravyabhojanāḥ
Instrumentalkravyabhojanayā kravyabhojanābhyām kravyabhojanābhiḥ
Dativekravyabhojanāyai kravyabhojanābhyām kravyabhojanābhyaḥ
Ablativekravyabhojanāyāḥ kravyabhojanābhyām kravyabhojanābhyaḥ
Genitivekravyabhojanāyāḥ kravyabhojanayoḥ kravyabhojanānām
Locativekravyabhojanāyām kravyabhojanayoḥ kravyabhojanāsu

Adverb -kravyabhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria