Declension table of ?kravyabhojana

Deva

NeuterSingularDualPlural
Nominativekravyabhojanam kravyabhojane kravyabhojanāni
Vocativekravyabhojana kravyabhojane kravyabhojanāni
Accusativekravyabhojanam kravyabhojane kravyabhojanāni
Instrumentalkravyabhojanena kravyabhojanābhyām kravyabhojanaiḥ
Dativekravyabhojanāya kravyabhojanābhyām kravyabhojanebhyaḥ
Ablativekravyabhojanāt kravyabhojanābhyām kravyabhojanebhyaḥ
Genitivekravyabhojanasya kravyabhojanayoḥ kravyabhojanānām
Locativekravyabhojane kravyabhojanayoḥ kravyabhojaneṣu

Compound kravyabhojana -

Adverb -kravyabhojanam -kravyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria