Declension table of ?kravyabhojana

Deva

MasculineSingularDualPlural
Nominativekravyabhojanaḥ kravyabhojanau kravyabhojanāḥ
Vocativekravyabhojana kravyabhojanau kravyabhojanāḥ
Accusativekravyabhojanam kravyabhojanau kravyabhojanān
Instrumentalkravyabhojanena kravyabhojanābhyām kravyabhojanaiḥ kravyabhojanebhiḥ
Dativekravyabhojanāya kravyabhojanābhyām kravyabhojanebhyaḥ
Ablativekravyabhojanāt kravyabhojanābhyām kravyabhojanebhyaḥ
Genitivekravyabhojanasya kravyabhojanayoḥ kravyabhojanānām
Locativekravyabhojane kravyabhojanayoḥ kravyabhojaneṣu

Compound kravyabhojana -

Adverb -kravyabhojanam -kravyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria