Declension table of ?kravyabhakṣin

Deva

MasculineSingularDualPlural
Nominativekravyabhakṣī kravyabhakṣiṇau kravyabhakṣiṇaḥ
Vocativekravyabhakṣin kravyabhakṣiṇau kravyabhakṣiṇaḥ
Accusativekravyabhakṣiṇam kravyabhakṣiṇau kravyabhakṣiṇaḥ
Instrumentalkravyabhakṣiṇā kravyabhakṣibhyām kravyabhakṣibhiḥ
Dativekravyabhakṣiṇe kravyabhakṣibhyām kravyabhakṣibhyaḥ
Ablativekravyabhakṣiṇaḥ kravyabhakṣibhyām kravyabhakṣibhyaḥ
Genitivekravyabhakṣiṇaḥ kravyabhakṣiṇoḥ kravyabhakṣiṇām
Locativekravyabhakṣiṇi kravyabhakṣiṇoḥ kravyabhakṣiṣu

Compound kravyabhakṣi -

Adverb -kravyabhakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria