Declension table of ?kravyabhakṣiṇī

Deva

FeminineSingularDualPlural
Nominativekravyabhakṣiṇī kravyabhakṣiṇyau kravyabhakṣiṇyaḥ
Vocativekravyabhakṣiṇi kravyabhakṣiṇyau kravyabhakṣiṇyaḥ
Accusativekravyabhakṣiṇīm kravyabhakṣiṇyau kravyabhakṣiṇīḥ
Instrumentalkravyabhakṣiṇyā kravyabhakṣiṇībhyām kravyabhakṣiṇībhiḥ
Dativekravyabhakṣiṇyai kravyabhakṣiṇībhyām kravyabhakṣiṇībhyaḥ
Ablativekravyabhakṣiṇyāḥ kravyabhakṣiṇībhyām kravyabhakṣiṇībhyaḥ
Genitivekravyabhakṣiṇyāḥ kravyabhakṣiṇyoḥ kravyabhakṣiṇīnām
Locativekravyabhakṣiṇyām kravyabhakṣiṇyoḥ kravyabhakṣiṇīṣu

Compound kravyabhakṣiṇi - kravyabhakṣiṇī -

Adverb -kravyabhakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria