Declension table of kravyāda

Deva

MasculineSingularDualPlural
Nominativekravyādaḥ kravyādau kravyādāḥ
Vocativekravyāda kravyādau kravyādāḥ
Accusativekravyādam kravyādau kravyādān
Instrumentalkravyādena kravyādābhyām kravyādaiḥ kravyādebhiḥ
Dativekravyādāya kravyādābhyām kravyādebhyaḥ
Ablativekravyādāt kravyādābhyām kravyādebhyaḥ
Genitivekravyādasya kravyādayoḥ kravyādānām
Locativekravyāde kravyādayoḥ kravyādeṣu

Compound kravyāda -

Adverb -kravyādam -kravyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria