Declension table of ?kraviṣṇu

Deva

NeuterSingularDualPlural
Nominativekraviṣṇu kraviṣṇunī kraviṣṇūni
Vocativekraviṣṇu kraviṣṇunī kraviṣṇūni
Accusativekraviṣṇu kraviṣṇunī kraviṣṇūni
Instrumentalkraviṣṇunā kraviṣṇubhyām kraviṣṇubhiḥ
Dativekraviṣṇune kraviṣṇubhyām kraviṣṇubhyaḥ
Ablativekraviṣṇunaḥ kraviṣṇubhyām kraviṣṇubhyaḥ
Genitivekraviṣṇunaḥ kraviṣṇunoḥ kraviṣṇūnām
Locativekraviṣṇuni kraviṣṇunoḥ kraviṣṇuṣu

Compound kraviṣṇu -

Adverb -kraviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria