Declension table of ?kraviṣṇu

Deva

MasculineSingularDualPlural
Nominativekraviṣṇuḥ kraviṣṇū kraviṣṇavaḥ
Vocativekraviṣṇo kraviṣṇū kraviṣṇavaḥ
Accusativekraviṣṇum kraviṣṇū kraviṣṇūn
Instrumentalkraviṣṇunā kraviṣṇubhyām kraviṣṇubhiḥ
Dativekraviṣṇave kraviṣṇubhyām kraviṣṇubhyaḥ
Ablativekraviṣṇoḥ kraviṣṇubhyām kraviṣṇubhyaḥ
Genitivekraviṣṇoḥ kraviṣṇvoḥ kraviṣṇūnām
Locativekraviṣṇau kraviṣṇvoḥ kraviṣṇuṣu

Compound kraviṣṇu -

Adverb -kraviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria