Declension table of ?krauñcaśatru

Deva

MasculineSingularDualPlural
Nominativekrauñcaśatruḥ krauñcaśatrū krauñcaśatravaḥ
Vocativekrauñcaśatro krauñcaśatrū krauñcaśatravaḥ
Accusativekrauñcaśatrum krauñcaśatrū krauñcaśatrūn
Instrumentalkrauñcaśatruṇā krauñcaśatrubhyām krauñcaśatrubhiḥ
Dativekrauñcaśatrave krauñcaśatrubhyām krauñcaśatrubhyaḥ
Ablativekrauñcaśatroḥ krauñcaśatrubhyām krauñcaśatrubhyaḥ
Genitivekrauñcaśatroḥ krauñcaśatrvoḥ krauñcaśatrūṇām
Locativekrauñcaśatrau krauñcaśatrvoḥ krauñcaśatruṣu

Compound krauñcaśatru -

Adverb -krauñcaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria