Declension table of ?krauñcavat

Deva

MasculineSingularDualPlural
Nominativekrauñcavān krauñcavantau krauñcavantaḥ
Vocativekrauñcavan krauñcavantau krauñcavantaḥ
Accusativekrauñcavantam krauñcavantau krauñcavataḥ
Instrumentalkrauñcavatā krauñcavadbhyām krauñcavadbhiḥ
Dativekrauñcavate krauñcavadbhyām krauñcavadbhyaḥ
Ablativekrauñcavataḥ krauñcavadbhyām krauñcavadbhyaḥ
Genitivekrauñcavataḥ krauñcavatoḥ krauñcavatām
Locativekrauñcavati krauñcavatoḥ krauñcavatsu

Compound krauñcavat -

Adverb -krauñcavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria