Declension table of krauñcarandhra

Deva

NeuterSingularDualPlural
Nominativekrauñcarandhram krauñcarandhre krauñcarandhrāṇi
Vocativekrauñcarandhra krauñcarandhre krauñcarandhrāṇi
Accusativekrauñcarandhram krauñcarandhre krauñcarandhrāṇi
Instrumentalkrauñcarandhreṇa krauñcarandhrābhyām krauñcarandhraiḥ
Dativekrauñcarandhrāya krauñcarandhrābhyām krauñcarandhrebhyaḥ
Ablativekrauñcarandhrāt krauñcarandhrābhyām krauñcarandhrebhyaḥ
Genitivekrauñcarandhrasya krauñcarandhrayoḥ krauñcarandhrāṇām
Locativekrauñcarandhre krauñcarandhrayoḥ krauñcarandhreṣu

Compound krauñcarandhra -

Adverb -krauñcarandhram -krauñcarandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria