Declension table of ?krauñcapakṣā

Deva

FeminineSingularDualPlural
Nominativekrauñcapakṣā krauñcapakṣe krauñcapakṣāḥ
Vocativekrauñcapakṣe krauñcapakṣe krauñcapakṣāḥ
Accusativekrauñcapakṣām krauñcapakṣe krauñcapakṣāḥ
Instrumentalkrauñcapakṣayā krauñcapakṣābhyām krauñcapakṣābhiḥ
Dativekrauñcapakṣāyai krauñcapakṣābhyām krauñcapakṣābhyaḥ
Ablativekrauñcapakṣāyāḥ krauñcapakṣābhyām krauñcapakṣābhyaḥ
Genitivekrauñcapakṣāyāḥ krauñcapakṣayoḥ krauñcapakṣāṇām
Locativekrauñcapakṣāyām krauñcapakṣayoḥ krauñcapakṣāsu

Adverb -krauñcapakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria