Declension table of ?krauñcapakṣa

Deva

MasculineSingularDualPlural
Nominativekrauñcapakṣaḥ krauñcapakṣau krauñcapakṣāḥ
Vocativekrauñcapakṣa krauñcapakṣau krauñcapakṣāḥ
Accusativekrauñcapakṣam krauñcapakṣau krauñcapakṣān
Instrumentalkrauñcapakṣeṇa krauñcapakṣābhyām krauñcapakṣaiḥ krauñcapakṣebhiḥ
Dativekrauñcapakṣāya krauñcapakṣābhyām krauñcapakṣebhyaḥ
Ablativekrauñcapakṣāt krauñcapakṣābhyām krauñcapakṣebhyaḥ
Genitivekrauñcapakṣasya krauñcapakṣayoḥ krauñcapakṣāṇām
Locativekrauñcapakṣe krauñcapakṣayoḥ krauñcapakṣeṣu

Compound krauñcapakṣa -

Adverb -krauñcapakṣam -krauñcapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria