Declension table of ?krauñcaniṣūdana

Deva

MasculineSingularDualPlural
Nominativekrauñcaniṣūdanaḥ krauñcaniṣūdanau krauñcaniṣūdanāḥ
Vocativekrauñcaniṣūdana krauñcaniṣūdanau krauñcaniṣūdanāḥ
Accusativekrauñcaniṣūdanam krauñcaniṣūdanau krauñcaniṣūdanān
Instrumentalkrauñcaniṣūdanena krauñcaniṣūdanābhyām krauñcaniṣūdanaiḥ krauñcaniṣūdanebhiḥ
Dativekrauñcaniṣūdanāya krauñcaniṣūdanābhyām krauñcaniṣūdanebhyaḥ
Ablativekrauñcaniṣūdanāt krauñcaniṣūdanābhyām krauñcaniṣūdanebhyaḥ
Genitivekrauñcaniṣūdanasya krauñcaniṣūdanayoḥ krauñcaniṣūdanānām
Locativekrauñcaniṣūdane krauñcaniṣūdanayoḥ krauñcaniṣūdaneṣu

Compound krauñcaniṣūdana -

Adverb -krauñcaniṣūdanam -krauñcaniṣūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria