Declension table of ?krauñcāri

Deva

MasculineSingularDualPlural
Nominativekrauñcāriḥ krauñcārī krauñcārayaḥ
Vocativekrauñcāre krauñcārī krauñcārayaḥ
Accusativekrauñcārim krauñcārī krauñcārīn
Instrumentalkrauñcāriṇā krauñcāribhyām krauñcāribhiḥ
Dativekrauñcāraye krauñcāribhyām krauñcāribhyaḥ
Ablativekrauñcāreḥ krauñcāribhyām krauñcāribhyaḥ
Genitivekrauñcāreḥ krauñcāryoḥ krauñcārīṇām
Locativekrauñcārau krauñcāryoḥ krauñcāriṣu

Compound krauñcāri -

Adverb -krauñcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria