Declension table of ?krauñcārāti

Deva

MasculineSingularDualPlural
Nominativekrauñcārātiḥ krauñcārātī krauñcārātayaḥ
Vocativekrauñcārāte krauñcārātī krauñcārātayaḥ
Accusativekrauñcārātim krauñcārātī krauñcārātīn
Instrumentalkrauñcārātinā krauñcārātibhyām krauñcārātibhiḥ
Dativekrauñcārātaye krauñcārātibhyām krauñcārātibhyaḥ
Ablativekrauñcārāteḥ krauñcārātibhyām krauñcārātibhyaḥ
Genitivekrauñcārāteḥ krauñcārātyoḥ krauñcārātīnām
Locativekrauñcārātau krauñcārātyoḥ krauñcārātiṣu

Compound krauñcārāti -

Adverb -krauñcārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria