Declension table of ?krauñcādanī

Deva

FeminineSingularDualPlural
Nominativekrauñcādanī krauñcādanyau krauñcādanyaḥ
Vocativekrauñcādani krauñcādanyau krauñcādanyaḥ
Accusativekrauñcādanīm krauñcādanyau krauñcādanīḥ
Instrumentalkrauñcādanyā krauñcādanībhyām krauñcādanībhiḥ
Dativekrauñcādanyai krauñcādanībhyām krauñcādanībhyaḥ
Ablativekrauñcādanyāḥ krauñcādanībhyām krauñcādanībhyaḥ
Genitivekrauñcādanyāḥ krauñcādanyoḥ krauñcādanīnām
Locativekrauñcādanyām krauñcādanyoḥ krauñcādanīṣu

Compound krauñcādani - krauñcādanī -

Adverb -krauñcādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria