Declension table of ?krauśaśatikā

Deva

FeminineSingularDualPlural
Nominativekrauśaśatikā krauśaśatike krauśaśatikāḥ
Vocativekrauśaśatike krauśaśatike krauśaśatikāḥ
Accusativekrauśaśatikām krauśaśatike krauśaśatikāḥ
Instrumentalkrauśaśatikayā krauśaśatikābhyām krauśaśatikābhiḥ
Dativekrauśaśatikāyai krauśaśatikābhyām krauśaśatikābhyaḥ
Ablativekrauśaśatikāyāḥ krauśaśatikābhyām krauśaśatikābhyaḥ
Genitivekrauśaśatikāyāḥ krauśaśatikayoḥ krauśaśatikānām
Locativekrauśaśatikāyām krauśaśatikayoḥ krauśaśatikāsu

Adverb -krauśaśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria