Declension table of ?kraulāyana

Deva

MasculineSingularDualPlural
Nominativekraulāyanaḥ kraulāyanau kraulāyanāḥ
Vocativekraulāyana kraulāyanau kraulāyanāḥ
Accusativekraulāyanam kraulāyanau kraulāyanān
Instrumentalkraulāyanena kraulāyanābhyām kraulāyanaiḥ kraulāyanebhiḥ
Dativekraulāyanāya kraulāyanābhyām kraulāyanebhyaḥ
Ablativekraulāyanāt kraulāyanābhyām kraulāyanebhyaḥ
Genitivekraulāyanasya kraulāyanayoḥ kraulāyanānām
Locativekraulāyane kraulāyanayoḥ kraulāyaneṣu

Compound kraulāyana -

Adverb -kraulāyanam -kraulāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria