Declension table of ?krauṣṭukarṇā

Deva

FeminineSingularDualPlural
Nominativekrauṣṭukarṇā krauṣṭukarṇe krauṣṭukarṇāḥ
Vocativekrauṣṭukarṇe krauṣṭukarṇe krauṣṭukarṇāḥ
Accusativekrauṣṭukarṇām krauṣṭukarṇe krauṣṭukarṇāḥ
Instrumentalkrauṣṭukarṇayā krauṣṭukarṇābhyām krauṣṭukarṇābhiḥ
Dativekrauṣṭukarṇāyai krauṣṭukarṇābhyām krauṣṭukarṇābhyaḥ
Ablativekrauṣṭukarṇāyāḥ krauṣṭukarṇābhyām krauṣṭukarṇābhyaḥ
Genitivekrauṣṭukarṇāyāḥ krauṣṭukarṇayoḥ krauṣṭukarṇānām
Locativekrauṣṭukarṇāyām krauṣṭukarṇayoḥ krauṣṭukarṇāsu

Adverb -krauṣṭukarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria